B 431-11 Mṛtyuñjayasaṃhitākalpa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 431/11
Title: Mṛtyuñjayasaṃhitākalpa
Dimensions: 30.5 x 10 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/339
Remarks:


Reel No. B 431-11 Inventory No. 44222

Title Mṛtyuñjayasaṃhitākalpa

Subject Dharmaśāstra (Tantra)

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.5 x 10.0 cm

Folios 10

Lines per Folio figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 3/339

Manuscript Features

There are two exposures of fols. 10v.

Excerpts

Beginning

oṁ nama[[ḥ]] śivāya ||

śrīmṛtyuṃjayāya ||

mṛtyuṃ jetuṃ saṃhitāṃ tāṃ pravakṣye

śaṃbhuṃ natvā śailakanyāṃ guruṃ ca ||

śāṃtidhiṣṭāṃ viśvarājaṃ ca vāṇīm

utpātānāṃ lakṣaṇaṃ ca prayatnāt || 1 ||

devy uvāca bhagavan sadāśiva

deśagehanijavāṭikāsu ca ||

utpatanti vada lakṣaṇaṃ vibho

kiṃ kim īśa phalam etya śāṃtikāṃ || 2 || (fol. 1v1–3)

«End: »

saptavrīhi(!)n saptakāṣṭhān krameṇa

kṣīrājyena svarṇadānena homaṃ ||

kṛtvā śāṃtiṃ satyasatyaṃ bhaved vai

viprān bhaktyā bhojayed dvitrisaṃkhyān ||

naiṣa deyā śaṃbhunā proktaśāṃtiṃ

śiṣyāyātha prā(kta)nāya pradeyā || 209 ||     || (fol. 10v7–9)

Colophon

iti śrīśaṃbhuproktaṃ mṛtyuṃjayasaṃhitākalpaḥ samāptaḥ ||     ||     ||

śubham || (fol. 10v9–10)

Microfilm Details

Reel No. B 431/11

Date of Filming 29-03-1973

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 08-10-2009

Bibliography