B 431-11 Mṛtyuñjayasaṃhitākalpa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 431/11
Title: Mṛtyuñjayasaṃhitākalpa
Dimensions: 30.5 x 10 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/339
Remarks:
Reel No. B 431-11 Inventory No. 44222
Title Mṛtyuñjayasaṃhitākalpa
Subject Dharmaśāstra (Tantra)
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 30.5 x 10.0 cm
Folios 10
Lines per Folio figures in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 3/339
Manuscript Features
There are two exposures of fols. 10v.
Excerpts
Beginning
oṁ nama[[ḥ]] śivāya ||
śrīmṛtyuṃjayāya ||
mṛtyuṃ jetuṃ saṃhitāṃ tāṃ pravakṣye
śaṃbhuṃ natvā śailakanyāṃ guruṃ ca ||
śāṃtidhiṣṭāṃ viśvarājaṃ ca vāṇīm
utpātānāṃ lakṣaṇaṃ ca prayatnāt || 1 ||
devy uvāca bhagavan sadāśiva
deśagehanijavāṭikāsu ca ||
utpatanti vada lakṣaṇaṃ vibho
kiṃ kim īśa phalam etya śāṃtikāṃ || 2 || (fol. 1v1–3)
«End: »
saptavrīhi(!)n saptakāṣṭhān krameṇa
kṣīrājyena svarṇadānena homaṃ ||
kṛtvā śāṃtiṃ satyasatyaṃ bhaved vai
viprān bhaktyā bhojayed dvitrisaṃkhyān ||
naiṣa deyā śaṃbhunā proktaśāṃtiṃ
śiṣyāyātha prā(kta)nāya pradeyā || 209 || || (fol. 10v7–9)
Colophon
iti śrīśaṃbhuproktaṃ mṛtyuṃjayasaṃhitākalpaḥ samāptaḥ || || ||
śubham || (fol. 10v9–10)
Microfilm Details
Reel No. B 431/11
Date of Filming 29-03-1973
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 08-10-2009
Bibliography